Original

श्रुतश्रीः श्रुतसेनश्च विवस्वान्रोचनामुखः ।प्रसभः कालकाक्षश्च मयापि दितिजा हताः ॥ १२ ॥

Segmented

श्रुतसेनः च विवस्वान् रोचनामुखः प्रसभः कालकाक्षः च मया अपि दितिजा हताः

Analysis

Word Lemma Parse
श्रुतसेनः श्रुतसेन pos=n,g=m,c=1,n=s
pos=i
विवस्वान् विवस्वन्त् pos=n,g=m,c=1,n=s
रोचनामुखः रोचनामुख pos=n,g=m,c=1,n=s
प्रसभः प्रसभ pos=a,g=m,c=1,n=s
कालकाक्षः कालकाक्ष pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
दितिजा दितिज pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part