Original

ममापि दक्षस्य सुता जननी कश्यपः पिता ।अहमप्युत्सहे लोकान्समस्तान्वोढुमञ्जसा ॥ १० ॥

Segmented

मे अपि दक्षस्य सुता जननी कश्यपः पिता अहम् अपि उत्सहे लोकान् समस्तान् वोढुम् अञ्जसा

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
समस्तान् समस्त pos=a,g=m,c=2,n=p
वोढुम् वह् pos=vi
अञ्जसा अञ्जसा pos=i