Original

कण्व उवाच ।गरुडस्तत्तु शुश्राव यथावृत्तं महाबलः ।आयुःप्रदानं शक्रेण कृतं नागस्य भारत ॥ १ ॥

Segmented

कण्व उवाच गरुडः तत् तु शुश्राव यथावृत्तम् महा-बलः आयुः-प्रदानम् शक्रेण कृतम् नागस्य भारत

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गरुडः गरुड pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आयुः आयुस् pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
नागस्य नाग pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s