Original

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥ ९ ॥

Segmented

पौत्रस्य अर्थे भवान् तस्मात् गुणकेशीम् प्रतीच्छतु सदृशीम् प्रतिरूपस्य वासवस्य शचीम् इव

Analysis

Word Lemma Parse
पौत्रस्य पौत्र pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
गुणकेशीम् गुणकेशी pos=n,g=f,c=2,n=s
प्रतीच्छतु प्रतीष् pos=v,p=3,n=s,l=lot
सदृशीम् सदृश pos=a,g=f,c=2,n=s
प्रतिरूपस्य प्रतिरूप pos=a,g=m,c=6,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
शचीम् शची pos=n,g=f,c=2,n=s
इव इव pos=i