Original

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥ ८ ॥

Segmented

यथा विष्णु-कुले लक्ष्मीः यथा स्वाहा विभावसोः कुले तव तथा एव अस्तु गुणकेशी सुमध्यमा

Analysis

Word Lemma Parse
यथा यथा pos=i
विष्णु विष्णु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
यथा यथा pos=i
स्वाहा स्वाहा pos=n,g=f,c=1,n=s
विभावसोः विभावसु pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
गुणकेशी गुणकेशी pos=n,g=f,c=1,n=s
सुमध्यमा सुमध्यमा pos=n,g=f,c=1,n=s