Original

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते ।सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥ ६ ॥

Segmented

तस्य अस्य यत्नतः चरतः त्रैलोक्यम् अमर-द्युति सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
यत्नतः यत्न pos=n,g=m,c=5,n=s
चरतः चर् pos=va,g=m,c=6,n=s,f=part
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अमर अमर pos=n,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
सुमुखो सुमुख pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s