Original

अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।सत्त्वशीलगुणोपेता गुणकेशीति विश्रुता ॥ ५ ॥

Segmented

अस्य कन्या वर-आरोहा रूपेण असदृशा भुवि सत्त्व-शील-गुण-उपेता गुणकेशी इति विश्रुता

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=p
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
शील शील pos=n,comp=y
गुण गुण pos=n,comp=y
उपेता उपेत pos=a,g=f,c=1,n=s
गुणकेशी गुणकेशी pos=n,g=f,c=1,n=s
इति इति pos=i
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part