Original

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।अनेन प्रहृते पूर्वं बलभित्प्रहरत्युत ॥ ४ ॥

Segmented

अनेन विजितान् अश्वैः दोर्भ्याम् जयति वासवः अनेन प्रहृते पूर्वम् बलभित् प्रहरति उत

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
विजितान् विजि pos=va,g=m,c=2,n=p,f=part
अश्वैः अश्व pos=n,g=m,c=3,n=p
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
जयति जि pos=v,p=3,n=s,l=lat
वासवः वासव pos=n,g=m,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
प्रहृते प्रहृत pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
बलभित् बलभिद् pos=n,g=m,c=1,n=s
प्रहरति प्रहृ pos=v,p=3,n=s,l=lat
उत उत pos=i