Original

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ ३ ॥

Segmented

अयम् हरि-सहस्रेण युक्तम् जैत्रम् रथ-उत्तमम् देवासुरेषु युद्धेषु मनसा एव नियच्छति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
जैत्रम् जैत्र pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
देवासुरेषु देवासुर pos=n,g=n,c=7,n=p
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat