Original

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।प्रतिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ २९ ॥

Segmented

नारदः तु आर्यकः च एव कृत-कार्यौ मुदा युतौ प्रतिजग्मतुः अभ्यर्च्य देवराजम् महा-द्युतिम्

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
तु तु pos=i
आर्यकः आर्यक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
कार्यौ कार्य pos=n,g=m,c=1,n=d
मुदा मुद् pos=n,g=f,c=3,n=s
युतौ युत pos=a,g=m,c=1,n=d
प्रतिजग्मतुः प्रतिगम् pos=v,p=3,n=d,l=lit
अभ्यर्च्य अभ्यर्च् pos=vi
देवराजम् देवराज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s