Original

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह ।कृतदारो यथाकामं जगाम च गृहान्प्रति ॥ २८ ॥

Segmented

लब्ध्वा वरम् तु सुमुखः सु मुखः संबभूव ह कृतदारो यथाकामम् जगाम च गृहान् प्रति

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
तु तु pos=i
सुमुखः सुमुख pos=n,g=m,c=1,n=s
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
pos=i
कृतदारो कृतदार pos=a,g=m,c=1,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i