Original

विष्णुरुवाच ।ईशस्त्वमसि लोकानां चराणामचराश्च ये ।त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥ २६ ॥

Segmented

विष्णुः उवाच ईशः त्वम् असि लोकानाम् चराणाम् अचराः च ये त्वया दत्तम् अदत्तम् कः कर्तुम् उत्सहते विभो

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ईशः ईश pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
लोकानाम् लोक pos=n,g=m,c=6,n=p
चराणाम् चर pos=a,g=m,c=6,n=p
अचराः अचर pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
अदत्तम् अदत्त pos=a,g=n,c=2,n=s
कः pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s