Original

संगत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥ २२ ॥

Segmented

संगत्या तत्र भगवान् विष्णुः आसीत् चतुर्भुजः ततस् तत् सर्वम् आचख्यौ नारदो मातलिम् प्रति

Analysis

Word Lemma Parse
संगत्या संगति pos=n,g=f,c=3,n=s
तत्र तत्र pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
चतुर्भुजः चतुर्भुज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
नारदो नारद pos=n,g=m,c=1,n=s
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i