Original

ततस्ते सुमुखं गृह्य सर्व एव महौजसः ।ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥ २१ ॥

Segmented

ततस् ते सुमुखम् गृह्य सर्व एव महा-ओजसः ददृशुः शक्रम् आसीनम् देव-राजम् महा-द्युतिम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सुमुखम् सुमुख pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
शक्रम् शक्र pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
देव देव pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s