Original

शेषेणैवास्य कार्येण प्रज्ञास्याम्यहमायुषः ।सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥ १९ ॥

Segmented

शेषेन एव अस्य कार्येण प्रज्ञास्यामि अहम् आयुषः सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम

Analysis

Word Lemma Parse
शेषेन शेष pos=a,g=n,c=3,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
प्रज्ञास्यामि प्रज्ञा pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
आयुषः आयुस् pos=n,g=n,c=6,n=s
सुपर्णस्य सुपर्ण pos=n,g=m,c=6,n=s
विघाते विघात pos=n,g=m,c=7,n=s
pos=i
प्रयतिष्यामि प्रयत् pos=v,p=1,n=s,l=lrt
सत्तम सत्तम pos=a,g=m,c=8,n=s