Original

सोऽयं मया च सहितो नारदेन च पन्नगः ।त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥ १८ ॥

Segmented

सो ऽयम् मया च सहितो नारदेन च पन्नगः त्रिलोक-ईशम् सुरपतिम् गत्वा पश्यतु वासवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
सहितो सहित pos=a,g=m,c=1,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
त्रिलोक त्रिलोक pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
सुरपतिम् सुरपति pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पश्यतु पश् pos=v,p=3,n=s,l=lot
वासवम् वासव pos=n,g=m,c=2,n=s