Original

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया ।जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥ १७ ॥

Segmented

मातलिः तु अब्रवीत् एनम् बुद्धिः अत्र कृता मया जामातृ-भावेन वृतः सुमुखः ते पुत्र-जः

Analysis

Word Lemma Parse
मातलिः मातलि pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
जामातृ जामातृ pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
सुमुखः सुमुख pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s