Original

पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥ १५ ॥

Segmented

पुनः एव च तेन उक्तम् वैनतेयेन गच्छता मासेन अन्येन सुमुखम् भक्षयिष्य इति प्रभो

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
एव एव pos=i
pos=i
तेन तद् pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वैनतेयेन वैनतेय pos=n,g=m,c=3,n=s
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
मासेन मास pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
सुमुखम् सुमुख pos=n,g=m,c=2,n=s
भक्षयिष्य भक्षय् pos=v,p=1,n=s,l=lrt
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s