Original

कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ।अस्य देहकरस्तात मम पुत्रो महाद्युते ।भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥ १४ ॥

Segmented

कारणस्य तु दौर्बल्यात् चिन्तयामि महा-मुने अस्य देहकरः तात मम पुत्रो महा-द्युति भक्षितो वैनतेयेन दुःख-आर्ताः तेन वै वयम्

Analysis

Word Lemma Parse
कारणस्य कारण pos=n,g=n,c=6,n=s
तु तु pos=i
दौर्बल्यात् दौर्बल्य pos=n,g=n,c=5,n=s
चिन्तयामि चिन्तय् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
देहकरः देहकर pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
भक्षितो भक्षय् pos=va,g=m,c=1,n=s,f=part
वैनतेयेन वैनतेय pos=n,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
तेन तेन pos=i
वै वै pos=i
वयम् मद् pos=n,g=,c=1,n=p