Original

न मे नैतद्बहुमतं देवर्षे वचनं तव ।सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत् ॥ १३ ॥

Segmented

न मे न एतत् बहु-मतम् देवर्षे वचनम् तव सखा शक्रस्य संयुक्तः कस्य अयम् न ईप्सितः भवेत्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
बहु बहु pos=a,comp=y
मतम् मन् pos=va,g=n,c=1,n=s,f=part
देवर्षे देवर्षि pos=n,g=m,c=8,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
कस्य pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin