Original

अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।मातलेस्तस्य संमानं कर्तुमर्हो भवानपि ॥ ११ ॥

Segmented

अभिगम्य स्वयम् कन्याम् अयम् दातुम् समुद्यतः मातलि तस्य संमानम् कर्तुम् अर्हो भवान् अपि

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
स्वयम् स्वयम् pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
दातुम् दा pos=vi
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part
मातलि मातलि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हो अर्ह pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i