Original

पितृहीनमपि ह्येनं गुणतो वरयामहे ।बहुमानाच्च भवतस्तथैवैरावतस्य च ।सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ॥ १० ॥

Segmented

पितृ-हीनम् अपि हि एनम् गुणतो वरयामहे बहु-मानात् च भवतः तथा एव ऐरावतस्य च सुमुखस्य गुणैः च एव शील-शौच-दम-आदिभिः

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
अपि अपि pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
गुणतो गुण pos=n,g=m,c=5,n=s
वरयामहे वरय् pos=v,p=1,n=p,l=lat
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
ऐरावतस्य ऐरावत pos=n,g=m,c=6,n=s
pos=i
सुमुखस्य सुमुख pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
शील शील pos=n,comp=y
शौच शौच pos=n,comp=y
दम दम pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p