Original

नारद उवाच ।सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत् ।शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥ १ ॥

Segmented

नारद उवाच सूतो ऽयम् मातलिः नाम शक्रस्य दयितः सुहृत् शुचिः शील-गुण-उपेतः तेजस्वी वीर्यवान् बली

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूतो सूत pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
नाम नाम pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
शील शील pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s