Original

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ॥ १७ ॥

Segmented

एते च अन्ये च बहवः कश्यपस्य आत्मजाः स्मृताः मातले पश्य यदि अत्र कश्चित् ते रोचते वरः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
मातले मातलि pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
अत्र अत्र pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
वरः वर pos=n,g=m,c=1,n=s