Original

स्वस्रीयो वासुदेवस्य साक्षाद्देवशिशुर्यथा ।दयितश्चक्रहस्तस्य बाल एवास्त्रकोविदः ॥ ८ ॥

Segmented

स्वस्रीयो वासुदेवस्य साक्षाद् देव-शिशुः यथा दयितः चक्रहस्तस्य बाल एव अस्त्र-कोविदः

Analysis

Word Lemma Parse
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
साक्षाद् साक्षात् pos=i
देव देव pos=n,comp=y
शिशुः शिशु pos=n,g=m,c=1,n=s
यथा यथा pos=i
दयितः दयित pos=a,g=m,c=1,n=s
चक्रहस्तस्य चक्रहस्त pos=n,g=m,c=6,n=s
बाल बाल pos=n,g=m,c=1,n=s
एव एव pos=i
अस्त्र अस्त्र pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s