Original

अभिषङ्गादहं भीतो मिथ्याचारात्परंतप ।स्नुषार्थमुत्तरां राजन्प्रतिगृह्णामि ते सुताम् ॥ ७ ॥

Segmented

अभिषङ्गाद् अहम् भीतो मिथ्या आचारात् परंतप स्नुषा-अर्थम् उत्तराम् राजन् प्रतिगृह्णामि ते सुताम्

Analysis

Word Lemma Parse
अभिषङ्गाद् अभिषङ्ग pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
मिथ्या मिथ्या pos=i
आचारात् आचार pos=n,g=m,c=5,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
स्नुषा स्नुषा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिगृह्णामि प्रतिग्रह् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s