Original

स्नुषाया दुहितुर्वापि पुत्रे चात्मनि वा पुनः ।अत्र शङ्कां न पश्यामि तेन शुद्धिर्भविष्यति ॥ ६ ॥

Segmented

स्नुषाया दुहितुः वा अपि पुत्रे च आत्मनि वा पुनः अत्र शङ्काम् न पश्यामि तेन शुद्धिः भविष्यति

Analysis

Word Lemma Parse
स्नुषाया स्नुषा pos=n,g=f,c=6,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
वा वा pos=i
अपि अपि pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
वा वा pos=i
पुनः पुनर् pos=i
अत्र अत्र pos=i
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
शुद्धिः शुद्धि pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt