Original

वयःस्थया तया राजन्सह संवत्सरोषितः ।अतिशङ्का भवेत्स्थाने तव लोकस्य चाभिभो ॥ ४ ॥

Segmented

वयःस्थया तया राजन् सह संवत्सर-उषितः अतिशङ्का भवेत् स्थाने तव लोकस्य च अभिभो

Analysis

Word Lemma Parse
वयःस्थया वयःस्थ pos=a,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सह सह pos=i
संवत्सर संवत्सर pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
अतिशङ्का अतिशङ्का pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्थाने स्थान pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s