Original

तन्महोत्सवसंकाशं हृष्टपुष्टजनावृतम् ।नगरं मत्स्यराजस्य शुशुभे भरतर्षभ ॥ ३८ ॥

Segmented

तन् महा-उत्सव-संकाशम् हृष्ट-पुः-जन-आवृतम् नगरम् मत्स्य-राजस्य शुशुभे भरत-ऋषभ

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
उत्सव उत्सव pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s