Original

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ।ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः ॥ ३६ ॥

Segmented

कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः ब्राह्मणेभ्यो ददौ वित्तम् यद् उपाहरद् अच्युतः

Analysis

Word Lemma Parse
कृते कृ pos=va,g=m,c=7,n=s,f=part
विवाहे विवाह pos=n,g=m,c=7,n=s
तु तु pos=i
तदा तदा pos=i
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
उपाहरद् उपहृ pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=n,g=m,c=1,n=s