Original

तस्मै सप्त सहस्राणि हयानां वातरंहसाम् ।द्वे च नागशते मुख्ये प्रादाद्बहु धनं तदा ॥ ३५ ॥

Segmented

तस्मै सप्त सहस्राणि हयानाम् वात-रंहसाम् द्वे च नाग-शते मुख्ये प्रादाद् बहु धनम् तदा

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
सप्त सप्तन् pos=n,g=n,c=2,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
वात वात pos=n,comp=y
रंहसाम् रंहस् pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=2,n=d
pos=i
नाग नाग pos=n,comp=y
शते शत pos=n,g=n,c=2,n=d
मुख्ये मुख्य pos=a,g=n,c=2,n=d
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
बहु बहु pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
तदा तदा pos=i