Original

तत्रातिष्ठन्महाराजो रूपमिन्द्रस्य धारयन् ।स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिष्ठिरः ॥ ३३ ॥

Segmented

तत्र अतिष्ठत् महा-राजः रूपम् इन्द्रस्य धारयन् स्नुषाम् ताम् प्रतिजग्राह कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s