Original

तां प्रत्यगृह्णात्कौन्तेयः सुतस्यार्थे धनंजयः ।सौभद्रस्यानवद्याङ्गीं विराटतनयां तदा ॥ ३२ ॥

Segmented

ताम् प्रत्यगृह्णात् कौन्तेयः सुतस्य अर्थे धनंजयः सौभद्रस्य अनवद्य-अङ्गीम् विराट-तनयाम् तदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
सुतस्य सुत pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
विराट विराट pos=n,comp=y
तनयाम् तनया pos=n,g=f,c=2,n=s
तदा तदा pos=i