Original

परिवार्योत्तरां तास्तु राजपुत्रीमलंकृताम् ।सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे ॥ ३१ ॥

Segmented

परिवार्य उत्तराम् तास् तु राज-पुत्रीम् अलंकृताम् सुताम् इव महा-इन्द्रस्य पुरस्कृत्य उपतस्थिरे

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
तास् तद् pos=n,g=f,c=1,n=p
तु तु pos=i
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
सुताम् सुता pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
पुरस्कृत्य पुरस्कृ pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit