Original

वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलंकृताः ।सर्वाश्चाभ्यभवत्कृष्णा रूपेण यशसा श्रिया ॥ ३० ॥

Segmented

वर्ण-उपपद् ता नार्यो रूपवत्यः सु अलंकृताः सर्वाः च अभ्यभवत् कृष्णा रूपेण यशसा श्रिया

Analysis

Word Lemma Parse
वर्ण वर्ण pos=n,comp=y
उपपद् उपपद् pos=va,g=f,c=1,n=p,f=part
ता तद् pos=n,g=f,c=1,n=p
नार्यो नारी pos=n,g=f,c=1,n=p
रूपवत्यः रूपवत् pos=a,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
अभ्यभवत् अभिभू pos=v,p=3,n=s,l=lan
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
श्रिया श्री pos=n,g=f,c=3,n=s