Original

प्रियो बहुमतश्चाहं नर्तको गीतकोविदः ।आचार्यवच्च मां नित्यं मन्यते दुहिता तव ॥ ३ ॥

Segmented

प्रियो बहु-मतः च अहम् नर्तको गीत-कोविदः आचार्य-वत् च माम् नित्यम् मन्यते दुहिता तव

Analysis

Word Lemma Parse
प्रियो प्रिय pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
नर्तको नर्तक pos=n,g=m,c=1,n=s
गीत गीत pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
वत् वत् pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
नित्यम् नित्यम् pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s