Original

उच्चावचान्मृगाञ्जघ्नुर्मेध्यांश्च शतशः पशून् ।सुरामैरेयपानानि प्रभूतान्यभ्यहारयन् ॥ २७ ॥

Segmented

उच्चावचान् मृगान् जघ्नुः मेध्यांः च शतशः पशून् सुरा-मैरेय-पानानि प्रभूतान्य् अभ्यहारयन्

Analysis

Word Lemma Parse
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
मेध्यांः मेध्य pos=a,g=m,c=2,n=p
pos=i
शतशः शतशस् pos=i
पशून् पशु pos=n,g=m,c=2,n=p
सुरा सुरा pos=n,comp=y
मैरेय मैरेय pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
प्रभूतान्य् प्रभूत pos=a,g=n,c=2,n=p
अभ्यहारयन् अभिहारय् pos=v,p=3,n=p,l=lan