Original

ततः शङ्खाश्च भेर्यश्च गोमुखाडम्बरास्तथा ।पार्थैः संयुज्यमानस्य नेदुर्मत्स्यस्य वेश्मनि ॥ २६ ॥

Segmented

ततः शङ्खाः च भेर्यः च गोमुख-आडम्बराः तथा पार्थैः संयुज्यमानस्य नेदुः मत्स्यस्य वेश्मनि

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खाः शङ्ख pos=n,g=m,c=1,n=p
pos=i
भेर्यः भेरी pos=n,g=f,c=1,n=p
pos=i
गोमुख गोमुख pos=n,comp=y
आडम्बराः आडम्बर pos=n,g=m,c=1,n=p
तथा तथा pos=i
पार्थैः पार्थ pos=n,g=m,c=3,n=p
संयुज्यमानस्य संयुज् pos=va,g=m,c=6,n=s,f=part
नेदुः नद् pos=v,p=3,n=p,l=lit
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s