Original

पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम् ।स्त्रियो रत्नानि वासांसि पृथक्पृथगनेकशः ।ततो विवाहो विधिवद्ववृते मत्स्यपार्थयोः ॥ २५ ॥

Segmented

पारिबर्हम् ददौ कृष्णः पाण्डवानाम् महात्मनाम् स्त्रियो रत्नानि वासांसि पृथक् पृथग् अनेकशः ततो विवाहो विधिवद् ववृते मत्स्य-पार्थयोः

Analysis

Word Lemma Parse
पारिबर्हम् पारिबर्ह pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अनेकशः अनेकशस् pos=i
ततो ततस् pos=i
विवाहो विवाह pos=n,g=m,c=1,n=s
विधिवद् विधिवत् pos=i
ववृते वृत् pos=v,p=3,n=s,l=lit
मत्स्य मत्स्य pos=n,comp=y
पार्थयोः पार्थ pos=n,g=m,c=6,n=d