Original

वृष्ण्यन्धकाश्च बहवो भोजाश्च परमौजसः ।अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाद्युतिम् ॥ २४ ॥

Segmented

वृष्णि-अन्धकाः च बहवो भोजाः च परम-ओजसः अन्वयुः वृष्णि-शार्दूलम् वासुदेवम् महा-द्युतिम्

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
भोजाः भोज pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
वृष्णि वृष्णि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s