Original

दश नागसहस्राणि हयानां च शतायुतम् ।रथानामर्बुदं पूर्णं निखर्वं च पदातिनाम् ॥ २३ ॥

Segmented

दश नाग-सहस्राणि हयानाम् च शत-अयुतम् रथानाम् अर्बुदम् पूर्णम् निखर्वम् च पदातिनाम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
शत शत pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=1,n=s
रथानाम् रथ pos=n,g=m,c=6,n=p
अर्बुदम् अर्बुद pos=n,g=n,c=1,n=s
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
निखर्वम् निखर्व pos=n,g=n,c=1,n=s
pos=i
पदातिनाम् पदातिन् pos=n,g=m,c=6,n=p