Original

अनाधृष्टिस्तथाक्रूरः साम्बो निशठ एव च ।अभिमन्युमुपादाय सह मात्रा परंतपाः ॥ २१ ॥

Segmented

अनाधृष्टिस् तथा अक्रूरः साम्बो निशठ एव च अभिमन्युम् उपादाय सह मात्रा परंतपाः

Analysis

Word Lemma Parse
अनाधृष्टिस् अनाधृष्टि pos=n,g=m,c=1,n=s
तथा तथा pos=i
अक्रूरः अक्रूर pos=n,g=m,c=1,n=s
साम्बो साम्ब pos=n,g=m,c=1,n=s
निशठ निशठ pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p