Original

ततः प्रत्युपयातेषु पार्थिवेषु ततस्ततः ।तत्रागमद्वासुदेवो वनमाली हलायुधः ।कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः ॥ २० ॥

Segmented

ततः प्रत्युपयातेषु पार्थिवेषु ततस् ततः तत्र अगमत् वासुदेवो वनमाली हलायुधः कृतवर्मा च हार्दिक्यो युयुधानः च सात्यकिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्युपयातेषु प्रत्युपया pos=va,g=m,c=7,n=p,f=part
पार्थिवेषु पार्थिव pos=n,g=m,c=7,n=p
ततस् ततस् pos=i
ततः ततस् pos=i
तत्र तत्र pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
वनमाली वनमालिन् pos=n,g=m,c=1,n=s
हलायुधः हलायुध pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s