Original

अर्जुन उवाच ।अन्तःपुरेऽहमुषितः सदा पश्यन्सुतां तव ।रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि ॥ २ ॥

Segmented

अर्जुन उवाच अन्तःपुरे ऽहम् उषितः सदा पश्यन् सुताम् तव रहस्यम् च प्रकाशम् च विश्वस्ता पितृ-वत् मयि

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
उषितः वस् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
सुताम् सुता pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
रहस्यम् रहस्य pos=a,g=n,c=2,n=s
pos=i
प्रकाशम् प्रकाश pos=a,g=n,c=2,n=s
pos=i
विश्वस्ता विश्वस् pos=va,g=f,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
मयि मद् pos=n,g=,c=7,n=s