Original

धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः ।समस्ताक्षौहिणीपाला यज्वानो भूरिदक्षिणाः ।सर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास्तनुत्यजः ॥ १८ ॥

Segmented

धृष्टद्युम्नः च दुर्धर्षः सर्व-शस्त्रभृताम् वरः समस्त-अक्षौहिणी-पालाः यज्वानो भूरि-दक्षिणाः सर्वे शस्त्र-अस्त्र-सम्पन्नाः सर्वे शूरास् तनुत्यजः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
समस्त समस्त pos=a,comp=y
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
यज्वानो यज्वन् pos=n,g=m,c=1,n=p
भूरि भूरि pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
शूरास् शूर pos=n,g=m,c=1,n=p
तनुत्यजः तनुत्यज् pos=a,g=m,c=1,n=p