Original

काशिराजश्च शैब्यश्च प्रीयमाणौ युधिष्ठिरे ।अक्षौहिणीभ्यां सहितावागतौ पृथिवीपते ॥ १६ ॥

Segmented

काशि-राजः च शैब्यः च प्रीयमाणौ युधिष्ठिरे अक्षौहिणीभ्याम् सहिताव् आगतौ पृथिवीपते

Analysis

Word Lemma Parse
काशि काशि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
शैब्यः शैब्य pos=n,g=m,c=1,n=s
pos=i
प्रीयमाणौ प्री pos=va,g=m,c=1,n=d,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
अक्षौहिणीभ्याम् अक्षौहिणी pos=n,g=f,c=3,n=d
सहिताव् सहित pos=a,g=m,c=1,n=d
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s