Original

तस्मिन्वसंश्च बीभत्सुरानिनाय जनार्दनम् ।आनर्तेभ्योऽपि दाशार्हानभिमन्युं च पाण्डवः ॥ १५ ॥

Segmented

तस्मिन् वसंः च बीभत्सुः आनिनाय जनार्दनम् आनर्तेभ्यो ऽपि दाशार्हान् अभिमन्युम् च पाण्डवः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
वसंः वस् pos=va,g=m,c=1,n=s,f=part
pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
आनिनाय आनी pos=v,p=3,n=s,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
आनर्तेभ्यो आनर्त pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
दाशार्हान् दाशार्ह pos=n,g=m,c=2,n=p
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s