Original

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः ।उपप्लव्ये विराटस्य समपद्यन्त सर्वशः ॥ १४ ॥

Segmented

ततस् त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः उपप्लव्ये विराटस्य समपद्यन्त सर्वशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रयोदशे त्रयोदश pos=a,g=m,c=7,n=s
वर्षे वर्ष pos=n,g=m,c=7,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
सर्वशः सर्वशस् pos=i