Original

यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम् ।सर्वे कामाः समृद्धा मे संबन्धी यस्य मेऽर्जुनः ॥ ११ ॥

Segmented

यत् कृत्यम् मन्यसे पार्थ क्रियताम् तत् अनन्तरम् सर्वे कामाः समृद्धा मे संबन्धी यस्य मे ऽर्जुनः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तरम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कामाः काम pos=n,g=m,c=1,n=p
समृद्धा समृध् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s