Original

विराट उवाच ।उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये ।य एवं धर्मनित्यश्च जातज्ञानश्च पाण्डवः ॥ १० ॥

Segmented

विराट उवाच उपपन्नम् कुरुश्रेष्ठे कुन्ती-पुत्रे धनंजये य एवम् धर्म-नित्यः च जात-ज्ञानः च पाण्डवः

Analysis

Word Lemma Parse
विराट विराट pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
कुरुश्रेष्ठे कुरुश्रेष्ठ pos=n,g=m,c=7,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
जात जन् pos=va,comp=y,f=part
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s